Original

षष्ठो हि दिवसस्तेऽद्य प्राप्तस्येह तपोधन ।न चाभिलषसे किंचिदाहारं धर्मवत्सल ॥ ५ ॥

Segmented

षष्ठो हि दिवसः ते ऽद्य प्राप्तस्य इह तपोधन न च अभिलषसे किंचिद् आहारम् धर्म-वत्सल

Analysis

Word Lemma Parse
षष्ठो षष्ठ pos=a,g=m,c=1,n=s
हि हि pos=i
दिवसः दिवस pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
ऽद्य अद्य pos=i
प्राप्तस्य प्राप् pos=va,g=m,c=6,n=s,f=part
इह इह pos=i
तपोधन तपोधन pos=a,g=m,c=8,n=s
pos=i
pos=i
अभिलषसे अभिलष् pos=v,p=2,n=s,l=lat
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
आहारम् आहार pos=n,g=m,c=2,n=s
धर्म धर्म pos=n,comp=y
वत्सल वत्सल pos=a,g=m,c=8,n=s