Original

ते सर्वे समभिक्रम्य विप्रमभ्यर्च्य चासकृत् ।ऊचुर्वाक्यमसंदिग्धमातिथेयस्य बान्धवाः ॥ ४ ॥

Segmented

ते सर्वे समभिक्रम्य विप्रम् अभ्यर्च्य च असकृत् ऊचुः वाक्यम् असंदिग्धम् आतिथेयस्य बान्धवाः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
समभिक्रम्य समभिक्रम् pos=vi
विप्रम् विप्र pos=n,g=m,c=2,n=s
अभ्यर्च्य अभ्यर्च् pos=vi
pos=i
असकृत् असकृत् pos=i
ऊचुः वच् pos=v,p=3,n=p,l=lit
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
असंदिग्धम् असंदिग्ध pos=a,g=n,c=2,n=s
आतिथेयस्य आतिथेयी pos=n,g=n,c=6,n=s
बान्धवाः बान्धव pos=n,g=m,c=1,n=p