Original

तेऽपश्यन्पुलिने तं वै विविक्ते नियतव्रतम् ।समासीनं निराहारं द्विजं जप्यपरायणम् ॥ ३ ॥

Segmented

ते ऽपश्यन् पुलिने तम् वै विविक्ते नियमित-व्रतम् समासीनम् निराहारम् द्विजम् जप्य-परायणम्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
ऽपश्यन् पश् pos=v,p=3,n=p,l=lan
पुलिने पुलिन pos=n,g=n,c=7,n=s
तम् तद् pos=n,g=m,c=2,n=s
वै वै pos=i
विविक्ते विविक्त pos=a,g=n,c=7,n=s
नियमित नियम् pos=va,comp=y,f=part
व्रतम् व्रत pos=n,g=m,c=2,n=s
समासीनम् समास् pos=va,g=m,c=2,n=s,f=part
निराहारम् निराहार pos=a,g=m,c=2,n=s
द्विजम् द्विज pos=n,g=m,c=2,n=s
जप्य जप्य pos=n,comp=y
परायणम् परायण pos=n,g=m,c=2,n=s