Original

सर्वे संभूय सहितास्तस्य नागस्य बान्धवाः ।भ्रातरस्तनया भार्या ययुस्तं ब्राह्मणं प्रति ॥ २ ॥

Segmented

सर्वे सम्भूय सहिताः तस्य नागस्य बान्धवाः भ्रातरः तनयाः भार्या ययुः तम् ब्राह्मणम् प्रति

Analysis

Word Lemma Parse
सर्वे सर्व pos=n,g=m,c=1,n=p
सम्भूय सम्भू pos=vi
सहिताः सहित pos=a,g=m,c=1,n=p
तस्य तद् pos=n,g=m,c=6,n=s
नागस्य नाग pos=n,g=m,c=6,n=s
बान्धवाः बान्धव pos=n,g=m,c=1,n=p
भ्रातरः भ्रातृ pos=n,g=m,c=1,n=p
तनयाः तनय pos=n,g=m,c=1,n=p
भार्या भार्या pos=n,g=f,c=1,n=p
ययुः या pos=v,p=3,n=p,l=lit
तम् तद् pos=n,g=m,c=2,n=s
ब्राह्मणम् ब्राह्मण pos=n,g=m,c=2,n=s
प्रति प्रति pos=i