Original

भीष्म उवाच ।तेन ते समनुज्ञाता ब्राह्मणेन भुजंगमाः ।स्वमेव भवनं जग्मुरकृतार्था नरर्षभ ॥ १३ ॥

Segmented

भीष्म उवाच तेन ते समनुज्ञाता ब्राह्मणेन भुजंगमाः स्वम् एव भवनम् जग्मुः अकृत-अर्थाः नर-ऋषभ

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तेन तद् pos=n,g=m,c=3,n=s
ते तद् pos=n,g=m,c=1,n=p
समनुज्ञाता समनुज्ञा pos=va,g=m,c=1,n=p,f=part
ब्राह्मणेन ब्राह्मण pos=n,g=m,c=3,n=s
भुजंगमाः भुजंगम pos=n,g=m,c=1,n=p
स्वम् स्व pos=a,g=n,c=2,n=s
एव एव pos=i
भवनम् भवन pos=n,g=n,c=2,n=s
जग्मुः गम् pos=v,p=3,n=p,l=lit
अकृत अकृत pos=a,comp=y
अर्थाः अर्थ pos=n,g=m,c=1,n=p
नर नर pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s