Original

कर्तव्यो न च संतापो गम्यतां च यथागतम् ।तन्निमित्तं व्रतं मह्यं नैतद्भेत्तुमिहार्हथ ॥ १२ ॥

Segmented

कर्तव्यो न च संतापो गम्यताम् च यथागतम् तद्-निमित्तम् व्रतम् मह्यम् न एतत् भेत्तुम् इह अर्हथ

Analysis

Word Lemma Parse
कर्तव्यो कृ pos=va,g=m,c=1,n=s,f=krtya
pos=i
pos=i
संतापो संताप pos=n,g=m,c=1,n=s
गम्यताम् गम् pos=v,p=3,n=s,l=lot
pos=i
यथागतम् यथागत pos=a,g=m,c=2,n=s
तद् तद् pos=n,comp=y
निमित्तम् निमित्त pos=n,g=n,c=1,n=s
व्रतम् व्रत pos=n,g=n,c=1,n=s
मह्यम् मद् pos=n,g=,c=4,n=s
pos=i
एतत् एतद् pos=n,g=n,c=2,n=s
भेत्तुम् भिद् pos=vi
इह इह pos=i
अर्हथ अर्ह् pos=v,p=2,n=p,l=lat