Original

यद्यष्टरात्रे निर्याते नागमिष्यति पन्नगः ।तदाहारं करिष्यामि तन्निमित्तमिदं व्रतम् ॥ ११ ॥

Segmented

यदि अष्ट-रात्रे निर्याते न आगमिष्यति पन्नगः तद्-आहारम् करिष्यामि तद्-निमित्तम् इदम् व्रतम्

Analysis

Word Lemma Parse
यदि यदि pos=i
अष्ट अष्टन् pos=n,comp=y
रात्रे रात्र pos=n,g=m,c=7,n=s
निर्याते निर्या pos=va,g=m,c=7,n=s,f=part
pos=i
आगमिष्यति आगम् pos=v,p=3,n=s,l=lrt
पन्नगः पन्नग pos=n,g=m,c=1,n=s
तद् तद् pos=n,comp=y
आहारम् आहार pos=n,g=m,c=2,n=s
करिष्यामि कृ pos=v,p=1,n=s,l=lrt
तद् तद् pos=n,comp=y
निमित्तम् निमित्त pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
व्रतम् व्रत pos=n,g=n,c=1,n=s