Original

ब्राह्मण उवाच ।उपदेशेन युष्माकमाहारोऽयं मया वृतः ।द्विरूनं दशरात्रं वै नागस्यागमनं प्रति ॥ १० ॥

Segmented

ब्राह्मण उवाच उपदेशेन युष्माकम् आहारो ऽयम् मया वृतः द्विस् ऊनम् दश-रात्रम् वै नागस्य आगमनम् प्रति

Analysis

Word Lemma Parse
ब्राह्मण ब्राह्मण pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
उपदेशेन उपदेश pos=n,g=m,c=3,n=s
युष्माकम् त्वद् pos=n,g=,c=6,n=p
आहारो आहार pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
वृतः वृ pos=va,g=m,c=1,n=s,f=part
द्विस् द्विस् pos=i
ऊनम् ऊन pos=a,g=m,c=2,n=s
दश दशन् pos=n,comp=y
रात्रम् रात्र pos=n,g=m,c=2,n=s
वै वै pos=i
नागस्य नाग pos=n,g=m,c=6,n=s
आगमनम् आगमन pos=n,g=n,c=2,n=s
प्रति प्रति pos=i