Original

भीष्म उवाच ।अथ तेन नरश्रेष्ठ ब्राह्मणेन तपस्विना ।निराहारेण वसता दुःखितास्ते भुजंगमाः ॥ १ ॥

Segmented

भीष्म उवाच अथ तेन नर-श्रेष्ठ ब्राह्मणेन तपस्विना निराहारेण वसता दुःखिताः ते भुजंगमाः

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अथ अथ pos=i
तेन तद् pos=n,g=m,c=3,n=s
नर नर pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
ब्राह्मणेन ब्राह्मण pos=n,g=m,c=3,n=s
तपस्विना तपस्विन् pos=n,g=m,c=3,n=s
निराहारेण निराहार pos=a,g=m,c=3,n=s
वसता वस् pos=va,g=m,c=3,n=s,f=part
दुःखिताः दुःखित pos=a,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
भुजंगमाः भुजंगम pos=n,g=m,c=1,n=p