Original

ततः प्रभातसमये सोऽतिथिस्तेन पूजितः ।ब्राह्मणेन यथाशक्त्या स्वकार्यमभिकाङ्क्षता ॥ ९ ॥

Segmented

ततः प्रभात-समये सो अतिथिः तेन पूजितः ब्राह्मणेन यथाशक्त्या स्व-कार्यम् अभिकाङ्क्षता

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रभात प्रभात pos=n,comp=y
समये समय pos=n,g=m,c=7,n=s
सो तद् pos=n,g=m,c=1,n=s
अतिथिः अतिथि pos=n,g=m,c=1,n=s
तेन तद् pos=n,g=m,c=3,n=s
पूजितः पूजय् pos=va,g=m,c=1,n=s,f=part
ब्राह्मणेन ब्राह्मण pos=n,g=m,c=3,n=s
यथाशक्त्या यथाशक्त्या pos=i
स्व स्व pos=a,comp=y
कार्यम् कार्य pos=n,g=n,c=2,n=s
अभिकाङ्क्षता अभिकाङ्क्ष् pos=va,g=m,c=3,n=s,f=part