Original

तत्तच्च धर्मसंयुक्तं तयोः कथयतोस्तदा ।व्यतीता सा निशा कृत्स्ना सुखेन दिवसोपमा ॥ ८ ॥

Segmented

तत् तत् च धर्म-संयुक्तम् तयोः कथयतोः तदा व्यतीता सा निशा कृत्स्ना सुखेन दिवस-उपमा

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=2,n=s
तत् तद् pos=n,g=n,c=2,n=s
pos=i
धर्म धर्म pos=n,comp=y
संयुक्तम् संयुज् pos=va,g=n,c=2,n=s,f=part
तयोः तद् pos=n,g=m,c=6,n=d
कथयतोः कथय् pos=va,g=m,c=6,n=d,f=part
तदा तदा pos=i
व्यतीता व्यती pos=va,g=f,c=1,n=s,f=part
सा तद् pos=n,g=f,c=1,n=s
निशा निशा pos=n,g=f,c=1,n=s
कृत्स्ना कृत्स्न pos=a,g=f,c=1,n=s
सुखेन सुखेन pos=i
दिवस दिवस pos=n,comp=y
उपमा उपम pos=a,g=f,c=1,n=s