Original

भीष्म उवाच ।ततस्तेन कृतातिथ्यः सोऽतिथिः शत्रुसूदन ।उवास किल तां रात्रिं सह तेन द्विजेन वै ॥ ७ ॥

Segmented

भीष्म उवाच ततस् तेन कृत-आतिथ्यः सो ऽतिथिः शत्रु-सूदन उवास किल ताम् रात्रिम् सह तेन द्विजेन वै

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततस् ततस् pos=i
तेन तद् pos=n,g=m,c=3,n=s
कृत कृ pos=va,comp=y,f=part
आतिथ्यः आतिथ्य pos=n,g=m,c=1,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽतिथिः अतिथि pos=n,g=m,c=1,n=s
शत्रु शत्रु pos=n,comp=y
सूदन सूदन pos=a,g=m,c=8,n=s
उवास वस् pos=v,p=3,n=s,l=lit
किल किल pos=i
ताम् तद् pos=n,g=f,c=2,n=s
रात्रिम् रात्रि pos=n,g=f,c=2,n=s
सह सह pos=i
तेन तद् pos=n,g=m,c=3,n=s
द्विजेन द्विज pos=n,g=m,c=3,n=s
वै वै pos=i