Original

दत्तचक्षुरिवाकाशे पश्यामि विमृशामि च ।प्रज्ञानवचनाद्योऽयमुपदेशो हि मे कृतः ।बाढमेवं करिष्यामि यथा मां भाषते भवान् ॥ ५ ॥

Segmented

दत्त-चक्षुः इव आकाशे पश्यामि विमृशामि च प्रज्ञान-वचनात् यो ऽयम् उपदेशो हि मे कृतः बाढम् एवम् करिष्यामि यथा माम् भाषते भवान्

Analysis

Word Lemma Parse
दत्त दा pos=va,comp=y,f=part
चक्षुः चक्षुस् pos=n,g=m,c=1,n=s
इव इव pos=i
आकाशे आकाश pos=n,g=n,c=7,n=s
पश्यामि दृश् pos=v,p=1,n=s,l=lat
विमृशामि विमृश् pos=v,p=1,n=s,l=lat
pos=i
प्रज्ञान प्रज्ञान pos=a,comp=y
वचनात् वचन pos=n,g=n,c=5,n=s
यो यद् pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
उपदेशो उपदेश pos=n,g=m,c=1,n=s
हि हि pos=i
मे मद् pos=n,g=,c=6,n=s
कृतः कृ pos=va,g=m,c=1,n=s,f=part
बाढम् बाढम् pos=i
एवम् एवम् pos=i
करिष्यामि कृ pos=v,p=1,n=s,l=lrt
यथा यथा pos=i
माम् मद् pos=n,g=,c=2,n=s
भाषते भाष् pos=v,p=3,n=s,l=lat
भवान् भवत् pos=a,g=m,c=1,n=s