Original

अध्वक्लान्तस्य शयनं स्थानक्लान्तस्य चासनम् ।तृषितस्य च पानीयं क्षुधार्तस्य च भोजनम् ॥ २ ॥

Segmented

अध्व-क्लान्तस्य शयनम् स्थान-क्लान्तस्य च आसनम् तृषितस्य च पानीयम् क्षुधा-आर्तस्य च भोजनम्

Analysis

Word Lemma Parse
अध्व अध्वन् pos=n,comp=y
क्लान्तस्य क्लम् pos=va,g=m,c=6,n=s,f=part
शयनम् शयन pos=n,g=n,c=1,n=s
स्थान स्थान pos=n,comp=y
क्लान्तस्य क्लम् pos=va,g=m,c=6,n=s,f=part
pos=i
आसनम् आसन pos=n,g=n,c=1,n=s
तृषितस्य तृषित pos=a,g=m,c=6,n=s
pos=i
पानीयम् पानीय pos=n,g=n,c=1,n=s
क्षुधा क्षुधा pos=n,comp=y
आर्तस्य आर्त pos=a,g=m,c=6,n=s
pos=i
भोजनम् भोजन pos=n,g=n,c=1,n=s