Original

ततः स विप्रः कृतधर्मनिश्चयः कृताभ्यनुज्ञः स्वजनेन धर्मवित् ।यथोपदिष्टं भुजगेन्द्रसंश्रयं जगाम काले सुकृतैकनिश्चयः ॥ १० ॥

Segmented

ततः स विप्रः कृत-धर्म-निश्चयः कृत-अभ्यनुज्ञः स्व-जनेन धर्म-विद् यथा उपदिष्टम् भुजग-इन्द्र-संश्रयम् जगाम काले सुकृत-एक-निश्चयः

Analysis

Word Lemma Parse
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
विप्रः विप्र pos=n,g=m,c=1,n=s
कृत कृ pos=va,comp=y,f=part
धर्म धर्म pos=n,comp=y
निश्चयः निश्चय pos=n,g=m,c=1,n=s
कृत कृ pos=va,comp=y,f=part
अभ्यनुज्ञः अभ्यनुज्ञा pos=n,g=m,c=1,n=s
स्व स्व pos=a,comp=y
जनेन जन pos=n,g=m,c=3,n=s
धर्म धर्म pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
यथा यथा pos=i
उपदिष्टम् उपदिश् pos=va,g=m,c=2,n=s,f=part
भुजग भुजग pos=n,comp=y
इन्द्र इन्द्र pos=n,comp=y
संश्रयम् संश्रय pos=n,g=m,c=2,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
काले काल pos=n,g=m,c=7,n=s
सुकृत सुकृत pos=n,comp=y
एक एक pos=n,comp=y
निश्चयः निश्चय pos=n,g=m,c=1,n=s