Original

ब्राह्मण उवाच ।अतिभारोद्यतस्यैव भारापनयनं महत् ।पराश्वासकरं वाक्यमिदं मे भवतः श्रुतम् ॥ १ ॥

Segmented

ब्राह्मण उवाच अति भार-उद्यतस्य एव भार-अपनयनम् महत् पर-आश्वास-करम् वाक्यम् इदम् मे भवतः श्रुतम्

Analysis

Word Lemma Parse
ब्राह्मण ब्राह्मण pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अति अति pos=i
भार भार pos=n,comp=y
उद्यतस्य उद्यम् pos=va,g=m,c=6,n=s,f=part
एव एव pos=i
भार भार pos=n,comp=y
अपनयनम् अपनयन pos=n,g=n,c=1,n=s
महत् महत् pos=a,g=n,c=1,n=s
पर पर pos=n,comp=y
आश्वास आश्वास pos=n,comp=y
करम् कर pos=a,g=n,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
भवतः भवत् pos=a,g=m,c=6,n=s
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part