Original

प्रकृत्या नित्यसलिलो नित्यमध्ययने रतः ।तपोदमाभ्यां संयुक्तो वृत्तेनानवरेण च ॥ ९ ॥

Segmented

प्रकृत्या नित्य-सलिलः नित्यम् अध्ययने रतः तपः-दमाभ्याम् संयुक्तो वृत्तेन अनवरेन च

Analysis

Word Lemma Parse
प्रकृत्या प्रकृति pos=n,g=f,c=6,n=s
नित्य नित्य pos=a,comp=y
सलिलः सलिल pos=n,g=m,c=1,n=s
नित्यम् नित्यम् pos=i
अध्ययने अध्ययन pos=n,g=n,c=7,n=s
रतः रम् pos=va,g=m,c=1,n=s,f=part
तपः तपस् pos=n,comp=y
दमाभ्याम् दम pos=n,g=m,c=3,n=d
संयुक्तो संयुज् pos=va,g=m,c=1,n=s,f=part
वृत्तेन वृत्त pos=n,g=n,c=3,n=s
अनवरेन अनवर pos=a,g=n,c=3,n=s
pos=i