Original

स हि सर्वातिथिर्नागो बुद्धिशास्त्रविशारदः ।गुणैरनवमैर्युक्तः समस्तैराभिकामिकैः ॥ ८ ॥

Segmented

स हि सर्व-अतिथिः नागो बुद्धि-शास्त्र-विशारदः गुणैः अनवमैः युक्तः समस्तैः आभिकामिकैः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
हि हि pos=i
सर्व सर्व pos=n,comp=y
अतिथिः अतिथि pos=n,g=m,c=1,n=s
नागो नाग pos=n,g=m,c=1,n=s
बुद्धि बुद्धि pos=n,comp=y
शास्त्र शास्त्र pos=n,comp=y
विशारदः विशारद pos=a,g=m,c=1,n=s
गुणैः गुण pos=n,g=m,c=3,n=p
अनवमैः अनवम pos=a,g=m,c=3,n=p
युक्तः युज् pos=va,g=m,c=1,n=s,f=part
समस्तैः समस्त pos=a,g=m,c=3,n=p
आभिकामिकैः आभिकामिक pos=a,g=m,c=3,n=p