Original

तमभिक्रम्य विधिना प्रष्टुमर्हसि काङ्क्षितम् ।स ते परमकं धर्मं नमिथ्या दर्शयिष्यति ॥ ७ ॥

Segmented

तम् अभिक्रम्य विधिना प्रष्टुम् अर्हसि काङ्क्षितम् स ते परमकम् धर्मम् न मिथ्या दर्शयिष्यति

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अभिक्रम्य अभिक्रम् pos=vi
विधिना विधि pos=n,g=m,c=3,n=s
प्रष्टुम् प्रच्छ् pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
काङ्क्षितम् काङ्क्ष् pos=va,g=n,c=2,n=s,f=part
तद् pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
परमकम् परमक pos=a,g=m,c=2,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
pos=i
मिथ्या मिथ्या pos=i
दर्शयिष्यति दर्शय् pos=v,p=3,n=s,l=lrt