Original

साम्ना दानेन भेदेन दण्डेनेति चतुर्विधम् ।विषमस्थं जनं स्वं च चक्षुर्ध्यानेन रक्षति ॥ ६ ॥

Segmented

साम्ना दानेन भेदेन दण्डेन इति चतुर्विधम् विषम-स्थम् जनम् स्वम् च चक्षुः-ध्यानेन रक्षति

Analysis

Word Lemma Parse
साम्ना सामन् pos=n,g=n,c=3,n=s
दानेन दान pos=n,g=n,c=3,n=s
भेदेन भेद pos=n,g=m,c=3,n=s
दण्डेन दण्ड pos=n,g=m,c=3,n=s
इति इति pos=i
चतुर्विधम् चतुर्विध pos=a,g=n,c=2,n=s
विषम विषम pos=n,comp=y
स्थम् स्थ pos=a,g=m,c=2,n=s
जनम् जन pos=n,g=m,c=2,n=s
स्वम् स्व pos=a,g=m,c=2,n=s
pos=i
चक्षुः चक्षुस् pos=n,comp=y
ध्यानेन ध्यान pos=n,g=n,c=3,n=s
रक्षति रक्ष् pos=v,p=3,n=s,l=lat