Original

स वाचा कर्मणा चैव मनसा च द्विजर्षभ ।प्रसादयति भूतानि त्रिविधे वर्त्मनि स्थितः ॥ ५ ॥

Segmented

स वाचा कर्मणा च एव मनसा च द्विजर्षभ प्रसादयति भूतानि त्रिविधे वर्त्मनि स्थितः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
वाचा वाच् pos=n,g=f,c=3,n=s
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
pos=i
एव एव pos=i
मनसा मनस् pos=n,g=n,c=3,n=s
pos=i
द्विजर्षभ द्विजर्षभ pos=n,g=m,c=8,n=s
प्रसादयति प्रसादय् pos=v,p=3,n=s,l=lat
भूतानि भूत pos=n,g=n,c=2,n=p
त्रिविधे त्रिविध pos=a,g=n,c=7,n=s
वर्त्मनि वर्त्मन् pos=n,g=n,c=7,n=s
स्थितः स्था pos=va,g=m,c=1,n=s,f=part