Original

कृताधिवासो धर्मात्मा तत्र चक्षुःश्रवा महान् ।पद्मनाभो महाभागः पद्म इत्येव विश्रुतः ॥ ४ ॥

Segmented

कृत-अधिवासः धर्म-आत्मा तत्र चक्षुःश्रवा महान् पद्मनाभो महाभागः पद्म इति एव विश्रुतः

Analysis

Word Lemma Parse
कृत कृ pos=va,comp=y,f=part
अधिवासः अधिवास pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
चक्षुःश्रवा चक्षुःश्रवस् pos=n,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s
पद्मनाभो पद्मनाभ pos=n,g=m,c=1,n=s
महाभागः महाभाग pos=a,g=m,c=1,n=s
पद्म पद्म pos=n,g=m,c=1,n=s
इति इति pos=i
एव एव pos=i
विश्रुतः विश्रु pos=va,g=m,c=1,n=s,f=part