Original

समग्रैस्त्रिदशैस्तत्र इष्टमासीद्द्विजर्षभ ।यत्रेन्द्रातिक्रमं चक्रे मान्धाता राजसत्तमः ॥ ३ ॥

Segmented

समग्रैः त्रिदशैः तत्र इष्टम् आसीद् द्विजर्षभ यत्र इन्द्र-अतिक्रमम् चक्रे मान्धाता राज-सत्तमः

Analysis

Word Lemma Parse
समग्रैः समग्र pos=a,g=m,c=3,n=p
त्रिदशैः त्रिदश pos=n,g=m,c=3,n=p
तत्र तत्र pos=i
इष्टम् यज् pos=va,g=n,c=1,n=s,f=part
आसीद् अस् pos=v,p=3,n=s,l=lan
द्विजर्षभ द्विजर्षभ pos=n,g=m,c=8,n=s
यत्र यत्र pos=i
इन्द्र इन्द्र pos=n,comp=y
अतिक्रमम् अतिक्रम pos=n,g=m,c=2,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
मान्धाता मान्धातृ pos=n,g=m,c=1,n=s
राज राजन् pos=n,comp=y
सत्तमः सत्तम pos=a,g=m,c=1,n=s