Original

यत्र पूर्वाभिसर्गेण धर्मचक्रं प्रवर्तितम् ।नैमिषे गोमतीतीरे तत्र नागाह्वयं पुरम् ॥ २ ॥

Segmented

यत्र पूर्व-अभिसर्गेन धर्म-चक्रम् प्रवर्तितम् नैमिषे गोमती-तीरे तत्र नागाह्वयम् पुरम्

Analysis

Word Lemma Parse
यत्र यत्र pos=i
पूर्व पूर्व pos=n,comp=y
अभिसर्गेन अभिसर्ग pos=n,g=m,c=3,n=s
धर्म धर्म pos=n,comp=y
चक्रम् चक्र pos=n,g=n,c=1,n=s
प्रवर्तितम् प्रवर्तय् pos=va,g=n,c=1,n=s,f=part
नैमिषे नैमिष pos=n,g=n,c=7,n=s
गोमती गोमती pos=n,comp=y
तीरे तीर pos=n,g=n,c=7,n=s
तत्र तत्र pos=i
नागाह्वयम् नागाह्वय pos=n,g=n,c=1,n=s
पुरम् पुर pos=n,g=n,c=1,n=s