Original

शेषान्नभोक्ता वचनानुकूलो हितार्जवोत्कृष्टकृताकृतज्ञः ।अवैरकृद्भूतहिते नियुक्तो गङ्गाह्रदाम्भोऽभिजनोपपन्नः ॥ ११ ॥

Segmented

शेष-अन्न-भोक्ता वचन-अनुकूलः हित-आर्जव-उत्कृष्ट-कृताकृत-ज्ञः अवैर-कृत् भूत-हिते नियुक्तो गङ्गाह्रद-अम्भः अभिजन-उपपन्नः

Analysis

Word Lemma Parse
शेष शेष pos=n,comp=y
अन्न अन्न pos=n,comp=y
भोक्ता भोक्तृ pos=a,g=m,c=1,n=s
वचन वचन pos=n,comp=y
अनुकूलः अनुकूल pos=a,g=m,c=1,n=s
हित हित pos=a,comp=y
आर्जव आर्जव pos=n,comp=y
उत्कृष्ट उत्कृष्ट pos=a,comp=y
कृताकृत कृताकृत pos=a,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
अवैर अवैर pos=n,comp=y
कृत् कृत् pos=a,g=m,c=1,n=s
भूत भूत pos=n,comp=y
हिते हित pos=n,g=n,c=7,n=s
नियुक्तो नियुज् pos=va,g=m,c=1,n=s,f=part
गङ्गाह्रद गङ्गाह्रद pos=n,comp=y
अम्भः अम्भस् pos=n,g=n,c=2,n=s
अभिजन अभिजन pos=n,comp=y
उपपन्नः उपपद् pos=va,g=m,c=1,n=s,f=part