Original

यज्वा दानरुचिः क्षान्तो वृत्ते च परमे स्थितः ।सत्यवागनसूयुश्च शीलवानभिसंश्रितः ॥ १० ॥

Segmented

यज्वा दान-रुचिः क्षान्तो वृत्ते च परमे स्थितः सत्य-वाच् अनसूयुः च शीलवान् अभिसंश्रितः

Analysis

Word Lemma Parse
यज्वा यज्वन् pos=a,g=m,c=1,n=s
दान दान pos=n,comp=y
रुचिः रुचि pos=n,g=m,c=1,n=s
क्षान्तो क्षम् pos=va,g=m,c=1,n=s,f=part
वृत्ते वृत्त pos=n,g=n,c=7,n=s
pos=i
परमे परम pos=a,g=n,c=7,n=s
स्थितः स्था pos=va,g=m,c=1,n=s,f=part
सत्य सत्य pos=a,comp=y
वाच् वाच् pos=n,g=m,c=1,n=s
अनसूयुः अनसूयु pos=a,g=m,c=1,n=s
pos=i
शीलवान् शीलवत् pos=a,g=m,c=1,n=s
अभिसंश्रितः अभिसंश्रि pos=va,g=m,c=1,n=s,f=part