Original

अतिथिरुवाच ।उपदेशं तु ते विप्र करिष्येऽहं यथागमम् ।गुरुणा मे यथाख्यातमर्थतस्तच्च मे शृणु ॥ १ ॥

Segmented

अतिथिः उवाच उपदेशम् तु ते विप्र करिष्ये ऽहम् यथागमम् गुरुणा मे यथा आख्यातम् अर्थतः तत् च मे शृणु

Analysis

Word Lemma Parse
अतिथिः अतिथि pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
उपदेशम् उपदेश pos=n,g=m,c=2,n=s
तु तु pos=i
ते त्वद् pos=n,g=,c=6,n=s
विप्र विप्र pos=n,g=m,c=8,n=s
करिष्ये कृ pos=v,p=1,n=s,l=lrt
ऽहम् मद् pos=n,g=,c=1,n=s
यथागमम् यथागम pos=a,g=m,c=2,n=s
गुरुणा गुरु pos=n,g=m,c=3,n=s
मे मद् pos=n,g=,c=6,n=s
यथा यथा pos=i
आख्यातम् आख्या pos=va,g=n,c=1,n=s,f=part
अर्थतः अर्थ pos=n,g=m,c=5,n=s
तत् तद् pos=n,g=n,c=2,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot