Original

न ह्यस्त्यविदितं लोके देवर्षे तव किंचन ।श्रुतं वाप्यनुभूतं वा दृष्टं वा कथयस्व मे ॥ ९ ॥

Segmented

न हि अस्ति अविदितम् लोके देव-ऋषे तव किंचन श्रुतम् वा अपि अनुभूतम् वा दृष्टम् वा कथयस्व मे

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
अविदितम् अविदित pos=a,g=n,c=1,n=s
लोके लोक pos=n,g=m,c=7,n=s
देव देव pos=n,comp=y
ऋषे ऋषि pos=n,g=m,c=8,n=s
तव त्वद् pos=n,g=,c=6,n=s
किंचन कश्चन pos=n,g=n,c=1,n=s
श्रुतम् श्रु pos=va,g=n,c=2,n=s,f=part
वा वा pos=i
अपि अपि pos=i
अनुभूतम् अनुभू pos=va,g=n,c=2,n=s,f=part
वा वा pos=i
दृष्टम् दृश् pos=va,g=n,c=2,n=s,f=part
वा वा pos=i
कथयस्व कथय् pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s