Original

यथा त्वमपि विप्रर्षे त्रैलोक्यं सचराचरम् ।जातकौतूहलो नित्यं सिद्धश्चरसि साक्षिवत् ॥ ८ ॥

Segmented

यथा त्वम् अपि विप्र-ऋषे त्रैलोक्यम् स चराचरम् जात-कौतूहलः नित्यम् सिद्धः चरसि साक्षि-वत्

Analysis

Word Lemma Parse
यथा यथा pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
अपि अपि pos=i
विप्र विप्र pos=n,comp=y
ऋषे ऋषि pos=n,g=m,c=8,n=s
त्रैलोक्यम् त्रैलोक्य pos=n,g=n,c=2,n=s
pos=i
चराचरम् चराचर pos=n,g=n,c=2,n=s
जात जन् pos=va,comp=y,f=part
कौतूहलः कौतूहल pos=n,g=m,c=1,n=s
नित्यम् नित्यम् pos=i
सिद्धः सिद्ध pos=n,g=m,c=1,n=s
चरसि चर् pos=v,p=2,n=s,l=lat
साक्षि साक्षिन् pos=n,comp=y
वत् वत् pos=i