Original

तं कृतक्षणमासीनं पर्यपृच्छच्छचीपतिः ।ब्रह्मर्षे किंचिदाश्चर्यमस्ति दृष्टं त्वयानघ ॥ ७ ॥

Segmented

तम् कृतक्षणम् आसीनम् पर्यपृच्छत् शचीपतिः ब्रह्म-ऋषे किंचिद् आश्चर्यम् अस्ति दृष्टम् त्वया अनघ

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
कृतक्षणम् कृतक्षण pos=a,g=m,c=2,n=s
आसीनम् आस् pos=va,g=m,c=2,n=s,f=part
पर्यपृच्छत् परिप्रच्छ् pos=v,p=3,n=s,l=lan
शचीपतिः शचीपति pos=n,g=m,c=1,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
ऋषे ऋषि pos=n,g=m,c=8,n=s
किंचिद् कश्चित् pos=n,g=n,c=1,n=s
आश्चर्यम् आश्चर्य pos=n,g=n,c=1,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
दृष्टम् दृश् pos=va,g=n,c=1,n=s,f=part
त्वया त्वद् pos=n,g=,c=3,n=s
अनघ अनघ pos=a,g=m,c=8,n=s