Original

स कदाचिन्महेष्वास देवराजालयं गतः ।सत्कृतश्च महेन्द्रेण प्रत्यासन्नगतोऽभवत् ॥ ६ ॥

Segmented

स कदाचिद् महा-इष्वास देवराज-आलयम् गतः सत्कृतः च महा-इन्द्रेण प्रत्यासद्-गतः ऽभवत्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
कदाचिद् कदाचिद् pos=i
महा महत् pos=a,comp=y
इष्वास इष्वास pos=n,g=m,c=8,n=s
देवराज देवराज pos=n,comp=y
आलयम् आलय pos=n,g=m,c=2,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part
सत्कृतः सत्कृ pos=va,g=m,c=1,n=s,f=part
pos=i
महा महत् pos=a,comp=y
इन्द्रेण इन्द्र pos=n,g=m,c=3,n=s
प्रत्यासद् प्रत्यासद् pos=va,comp=y,f=part
गतः गम् pos=va,g=m,c=1,n=s,f=part
ऽभवत् भू pos=v,p=3,n=s,l=lan