Original

सुरर्षिर्नारदो राजन्सिद्धस्त्रैलोक्यसंमतः ।पर्येति क्रमशो लोकान्वायुरव्याहतो यथा ॥ ५ ॥

Segmented

सुर-ऋषिः नारदो राजन् सिद्धः त्रैलोक्य-संमतः पर्येति क्रमशो लोकान् वायुः अव्याहतो यथा

Analysis

Word Lemma Parse
सुर सुर pos=n,comp=y
ऋषिः ऋषि pos=n,g=m,c=1,n=s
नारदो नारद pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
सिद्धः सिद्ध pos=n,g=m,c=1,n=s
त्रैलोक्य त्रैलोक्य pos=n,comp=y
संमतः सम्मन् pos=va,g=m,c=1,n=s,f=part
पर्येति परी pos=v,p=3,n=s,l=lat
क्रमशो क्रमशस् pos=i
लोकान् लोक pos=n,g=m,c=2,n=p
वायुः वायु pos=n,g=m,c=1,n=s
अव्याहतो अव्याहत pos=a,g=m,c=1,n=s
यथा यथा pos=i