Original

भीष्म उवाच ।सर्वत्र विहितो धर्मः स्वर्ग्यः सत्यफलोदयः ।बहुद्वारस्य धर्मस्य नेहास्ति विफला क्रिया ॥ २ ॥

Segmented

भीष्म उवाच सर्वत्र विहितो धर्मः स्वर्ग्यः सत्य-फल-उदयः बहु-द्वारस्य धर्मस्य न इह अस्ति विफला क्रिया

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सर्वत्र सर्वत्र pos=i
विहितो विधा pos=va,g=m,c=1,n=s,f=part
धर्मः धर्म pos=n,g=m,c=1,n=s
स्वर्ग्यः स्वर्ग्य pos=a,g=m,c=1,n=s
सत्य सत्य pos=a,comp=y
फल फल pos=n,comp=y
उदयः उदय pos=n,g=m,c=1,n=s
बहु बहु pos=a,comp=y
द्वारस्य द्वार pos=n,g=m,c=6,n=s
धर्मस्य धर्म pos=n,g=m,c=6,n=s
pos=i
इह इह pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
विफला विफल pos=a,g=f,c=1,n=s
क्रिया क्रिया pos=n,g=f,c=1,n=s