Original

यथा येन च कल्पेन स तस्मै द्विजसत्तमः ।कथां कथितवान्पृष्टस्तथा त्वमपि मे शृणु ॥ ११ ॥

Segmented

यथा येन च कल्पेन स तस्मै द्विजसत्तमः कथाम् कथितवान् पृष्टः तथा त्वम् अपि मे शृणु

Analysis

Word Lemma Parse
यथा यथा pos=i
येन यद् pos=n,g=m,c=3,n=s
pos=i
कल्पेन कल्प pos=n,g=m,c=3,n=s
तद् pos=n,g=m,c=1,n=s
तस्मै तद् pos=n,g=m,c=4,n=s
द्विजसत्तमः द्विजसत्तम pos=n,g=m,c=1,n=s
कथाम् कथा pos=n,g=f,c=2,n=s
कथितवान् कथय् pos=va,g=m,c=1,n=s,f=part
पृष्टः प्रच्छ् pos=va,g=m,c=1,n=s,f=part
तथा तथा pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
अपि अपि pos=i
मे मद् pos=n,g=,c=6,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot