Original

तस्मै राजन्सुरेन्द्राय नारदो वदतां वरः ।आसीनायोपपन्नाय प्रोक्तवान्विपुलां कथाम् ॥ १० ॥

Segmented

तस्मै राजन् सुर-इन्द्राय नारदो वदताम् वरः आसीनाय उपपन्नाय प्रोक्तवान् विपुलाम् कथाम्

Analysis

Word Lemma Parse
तस्मै तद् pos=n,g=m,c=4,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
सुर सुर pos=n,comp=y
इन्द्राय इन्द्र pos=n,g=m,c=4,n=s
नारदो नारद pos=n,g=m,c=1,n=s
वदताम् वद् pos=va,g=m,c=6,n=p,f=part
वरः वर pos=a,g=m,c=1,n=s
आसीनाय आस् pos=va,g=m,c=4,n=s,f=part
उपपन्नाय उपपद् pos=va,g=m,c=4,n=s,f=part
प्रोक्तवान् प्रवच् pos=va,g=m,c=1,n=s,f=part
विपुलाम् विपुल pos=a,g=f,c=2,n=s
कथाम् कथा pos=n,g=f,c=2,n=s