Original

आत्मनश्च विजानीहि नियमव्रतशीलताम् ।यदा त्वमीदृशं कर्म विधिनाक्रम्य कारितः ॥ ९ ॥

Segmented

आत्मनः च विजानीहि नियम-व्रत-शील-ताम् यदा त्वम् ईदृशम् कर्म विधिना आक्रम्य कारितः

Analysis

Word Lemma Parse
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
pos=i
विजानीहि विज्ञा pos=v,p=2,n=s,l=lot
नियम नियम pos=n,comp=y
व्रत व्रत pos=n,comp=y
शील शील pos=n,comp=y
ताम् ता pos=n,g=f,c=2,n=s
यदा यदा pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
ईदृशम् ईदृश pos=a,g=n,c=2,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
विधिना विधि pos=n,g=m,c=3,n=s
आक्रम्य आक्रम् pos=vi
कारितः कारय् pos=va,g=m,c=1,n=s,f=part