Original

न यस्य मातापितरौ नानुग्राह्योऽस्ति कश्चन ।कर्मसाक्षी प्रजानां यस्तेन कालेन संहृताः ॥ ५ ॥

Segmented

न यस्य माता-पितरौ न अनुग्रह् ऽस्ति कश्चन कर्म-साक्षी प्रजानाम् यः तेन कालेन संहृताः

Analysis

Word Lemma Parse
pos=i
यस्य यद् pos=n,g=m,c=6,n=s
माता माता pos=n,comp=y
पितरौ पितृ pos=n,g=m,c=1,n=d
pos=i
अनुग्रह् अनुग्रह् pos=va,g=m,c=1,n=s,f=krtya
ऽस्ति अस् pos=v,p=3,n=s,l=lat
कश्चन कश्चन pos=n,g=m,c=1,n=s
कर्म कर्मन् pos=n,comp=y
साक्षी साक्षिन् pos=n,g=m,c=1,n=s
प्रजानाम् प्रजा pos=n,g=f,c=6,n=p
यः यद् pos=n,g=m,c=1,n=s
तेन तद् pos=n,g=m,c=3,n=s
कालेन काल pos=n,g=m,c=3,n=s
संहृताः संहृ pos=va,g=m,c=1,n=p,f=part