Original

न त्वं हन्ता न भीमोऽपि नार्जुनो न यमावपि ।कालः पर्यायधर्मेण प्राणानादत्त देहिनाम् ॥ ४ ॥

Segmented

न त्वम् हन्ता न भीमो ऽपि न अर्जुनः न यमौ अपि कालः पर्याय-धर्मेण प्राणान् आदत्त देहिनाम्

Analysis

Word Lemma Parse
pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
हन्ता हन्तृ pos=a,g=m,c=1,n=s
pos=i
भीमो भीम pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
pos=i
अर्जुनः अर्जुन pos=n,g=m,c=1,n=s
pos=i
यमौ यम pos=n,g=m,c=1,n=d
अपि अपि pos=i
कालः काल pos=n,g=m,c=1,n=s
पर्याय पर्याय pos=n,comp=y
धर्मेण धर्म pos=n,g=m,c=3,n=s
प्राणान् प्राण pos=n,g=m,c=2,n=p
आदत्त आदा pos=v,p=3,n=s,l=lan
देहिनाम् देहिन् pos=n,g=m,c=6,n=p