Original

अवाप्तः क्षत्रधर्मस्ते राज्यं प्राप्तमकल्मषम् ।चरस्व धर्मं कौन्तेय श्रेयान्यः प्रेत्य भाविकः ॥ ३६ ॥

Segmented

अवाप्तः क्षत्र-धर्मः ते राज्यम् प्राप्तम् अकल्मषम् चरस्व धर्मम् कौन्तेय श्रेयान् यः प्रेत्य भाविकः

Analysis

Word Lemma Parse
अवाप्तः अवाप् pos=va,g=m,c=1,n=s,f=part
क्षत्र क्षत्र pos=n,comp=y
धर्मः धर्म pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
राज्यम् राज्य pos=n,g=n,c=1,n=s
प्राप्तम् प्राप् pos=va,g=n,c=1,n=s,f=part
अकल्मषम् अकल्मष pos=a,g=n,c=1,n=s
चरस्व चर् pos=v,p=2,n=s,l=lot
धर्मम् धर्म pos=n,g=m,c=2,n=s
कौन्तेय कौन्तेय pos=n,g=m,c=8,n=s
श्रेयान् श्रेयस् pos=a,g=m,c=1,n=s
यः यद् pos=n,g=m,c=1,n=s
प्रेत्य प्रे pos=vi
भाविकः भाविक pos=a,g=m,c=1,n=s