Original

अशोच्यास्ते महात्मानः क्षत्रियाः क्षत्रियर्षभ ।स्वकर्मभिर्गता नाशं कृतान्तबलमोहिताः ॥ ३५ ॥

Segmented

अशोच्याः ते महात्मानः क्षत्रियाः क्षत्रिय-ऋषभ स्व-कर्मभिः गता नाशम् कृतान्त-बल-मोहिताः

Analysis

Word Lemma Parse
अशोच्याः अशोच्य pos=a,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
महात्मानः महात्मन् pos=a,g=m,c=1,n=p
क्षत्रियाः क्षत्रिय pos=n,g=m,c=1,n=p
क्षत्रिय क्षत्रिय pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
स्व स्व pos=a,comp=y
कर्मभिः कर्मन् pos=n,g=n,c=3,n=p
गता गम् pos=va,g=m,c=1,n=p,f=part
नाशम् नाश pos=n,g=m,c=2,n=s
कृतान्त कृतान्त pos=n,comp=y
बल बल pos=n,comp=y
मोहिताः मोहय् pos=va,g=m,c=1,n=p,f=part