Original

कुमारो नास्ति येषां च कन्यास्तत्राभिषेचय ।कामाशयो हि स्त्रीवर्गः शोकमेवं प्रहास्यति ॥ ३३ ॥

Segmented

कुमारो न अस्ति येषाम् च कन्याः तत्र अभिषेचय काम-आशयः हि स्त्री-वर्गः शोकम् एवम् प्रहास्यति

Analysis

Word Lemma Parse
कुमारो कुमार pos=n,g=m,c=1,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
येषाम् यद् pos=n,g=m,c=6,n=p
pos=i
कन्याः कन्या pos=n,g=f,c=2,n=p
तत्र तत्र pos=i
अभिषेचय अभिषेचय् pos=v,p=2,n=s,l=lot
काम काम pos=n,comp=y
आशयः आशय pos=n,g=m,c=1,n=s
हि हि pos=i
स्त्री स्त्री pos=n,comp=y
वर्गः वर्ग pos=n,g=m,c=1,n=s
शोकम् शोक pos=n,g=m,c=2,n=s
एवम् एवम् pos=i
प्रहास्यति प्रहा pos=v,p=3,n=s,l=lrt