Original

तेषां पुराणि राष्ट्राणि गत्वा राजन्सुहृद्वृतः ।भ्रातॄन्पुत्रांश्च पौत्रांश्च स्वे स्वे राज्येऽभिषेचय ॥ ३१ ॥

Segmented

तेषाम् पुराणि राष्ट्राणि गत्वा राजन् सुहृद्-वृतः भ्रातॄन् पुत्रान् च पौत्रान् च स्वे स्वे राज्ये ऽभिषेचय

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
पुराणि पुर pos=n,g=n,c=2,n=p
राष्ट्राणि राष्ट्र pos=n,g=n,c=2,n=p
गत्वा गम् pos=vi
राजन् राजन् pos=n,g=m,c=8,n=s
सुहृद् सुहृद् pos=n,comp=y
वृतः वृ pos=va,g=m,c=1,n=s,f=part
भ्रातॄन् भ्रातृ pos=n,g=m,c=2,n=p
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
pos=i
पौत्रान् पौत्र pos=n,g=m,c=2,n=p
pos=i
स्वे स्व pos=a,g=n,c=7,n=s
स्वे स्व pos=a,g=n,c=7,n=s
राज्ये राज्य pos=n,g=n,c=7,n=s
ऽभिषेचय अभिषेचय् pos=v,p=2,n=s,l=lot