Original

सोऽयं त्वमिह संक्रान्तो विक्रमेण वसुंधराम् ।निर्जिताश्च महीपाला विक्रमेण त्वयानघ ॥ ३० ॥

Segmented

सो ऽयम् त्वम् इह संक्रान्तो विक्रमेण वसुंधराम् निर्जिताः च महीपाला विक्रमेण त्वया अनघ

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
इह इह pos=i
संक्रान्तो संक्रम् pos=va,g=m,c=1,n=s,f=part
विक्रमेण विक्रम pos=n,g=m,c=3,n=s
वसुंधराम् वसुंधरा pos=n,g=f,c=2,n=s
निर्जिताः निर्जि pos=va,g=m,c=1,n=p,f=part
pos=i
महीपाला महीपाल pos=n,g=m,c=1,n=p
विक्रमेण विक्रम pos=n,g=m,c=3,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
अनघ अनघ pos=a,g=m,c=8,n=s