Original

काङ्क्षमाणाः श्रियं कृत्स्नां पृथिव्यां च महद्यशः ।कृतान्तविधिसंयुक्ताः कालेन निधनं गताः ॥ ३ ॥

Segmented

काङ्क्षमाणाः श्रियम् कृत्स्नाम् पृथिव्याम् च महद् यशः कृतान्त-विधि-संयुक्ताः कालेन निधनम् गताः

Analysis

Word Lemma Parse
काङ्क्षमाणाः काङ्क्ष् pos=va,g=m,c=1,n=p,f=part
श्रियम् श्री pos=n,g=f,c=2,n=s
कृत्स्नाम् कृत्स्न pos=a,g=f,c=2,n=s
पृथिव्याम् पृथिवी pos=n,g=f,c=7,n=s
pos=i
महद् महत् pos=a,g=n,c=2,n=s
यशः यशस् pos=n,g=n,c=2,n=s
कृतान्त कृतान्त pos=n,comp=y
विधि विधि pos=n,comp=y
संयुक्ताः संयुज् pos=va,g=m,c=1,n=p,f=part
कालेन काल pos=n,g=m,c=3,n=s
निधनम् निधन pos=n,g=n,c=2,n=s
गताः गम् pos=va,g=m,c=1,n=p,f=part