Original

पूतपाप्मा जितस्वर्गो लोकान्प्राप्य सुखोदयान् ।मरुद्गणवृतः शक्रः शुशुभे भासयन्दिशः ॥ २८ ॥

Segmented

पूत-पाप्मा जित-स्वर्गः लोकान् प्राप्य सुख-उदयान् मरुत्-गण-वृतः शक्रः शुशुभे भासयन् दिशः

Analysis

Word Lemma Parse
पूत पू pos=va,comp=y,f=part
पाप्मा पाप्मन् pos=n,g=m,c=1,n=s
जित जि pos=va,comp=y,f=part
स्वर्गः स्वर्ग pos=n,g=m,c=1,n=s
लोकान् लोक pos=n,g=m,c=2,n=p
प्राप्य प्राप् pos=vi
सुख सुख pos=n,comp=y
उदयान् उदय pos=n,g=m,c=2,n=p
मरुत् मरुत् pos=n,comp=y
गण गण pos=n,comp=y
वृतः वृ pos=va,g=m,c=1,n=s,f=part
शक्रः शक्र pos=n,g=m,c=1,n=s
शुशुभे शुभ् pos=v,p=3,n=s,l=lit
भासयन् भासय् pos=va,g=m,c=1,n=s,f=part
दिशः दिश् pos=n,g=f,c=2,n=p