Original

त्वं तु शुक्लाभिजातीयः परदोषेण कारितः ।अनिच्छमानः कर्मेदं कृत्वा च परितप्यसे ॥ २५ ॥

Segmented

त्वम् तु शुक्ल-अभिजातीयः पर-दोषेण कारितः अनिच्छमानः कर्म इदम् कृत्वा च परितप्यसे

Analysis

Word Lemma Parse
त्वम् त्वद् pos=n,g=,c=1,n=s
तु तु pos=i
शुक्ल शुक्ल pos=a,comp=y
अभिजातीयः अभिजातीय pos=a,g=m,c=1,n=s
पर पर pos=n,comp=y
दोषेण दोष pos=n,g=m,c=3,n=s
कारितः कारय् pos=va,g=m,c=1,n=s,f=part
अनिच्छमानः अनिच्छमान pos=a,g=m,c=1,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
कृत्वा कृ pos=vi
pos=i
परितप्यसे परितप् pos=v,p=2,n=s,l=lat