Original

तस्मिंस्तत्कलुषं सर्वं समाप्तमिति शब्दितम् ।प्रायश्चित्तं न तस्यास्ति ह्रासो वा पापकर्मणः ॥ २४ ॥

Segmented

तस्मिन् तत् कलुषम् सर्वम् समाप्तम् इति शब्दितम् प्रायश्चित्तम् न तस्य अस्ति ह्रासो वा पाप-कर्मणः

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=m,c=7,n=s
तत् तद् pos=n,g=n,c=1,n=s
कलुषम् कलुष pos=n,g=n,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
समाप्तम् समाप् pos=va,g=n,c=1,n=s,f=part
इति इति pos=i
शब्दितम् शब्दय् pos=va,g=n,c=1,n=s,f=part
प्रायश्चित्तम् प्रायश्चित्त pos=n,g=n,c=1,n=s
pos=i
तस्य तद् pos=n,g=m,c=6,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
ह्रासो ह्रास pos=n,g=m,c=1,n=s
वा वा pos=i
पाप पाप pos=a,comp=y
कर्मणः कर्मन् pos=n,g=m,c=6,n=s