Original

यो हि पापसमारम्भे कार्ये तद्भावभावितः ।कुर्वन्नपि तथैव स्यात्कृत्वा च निरपत्रपः ॥ २३ ॥

Segmented

यो हि पाप-समारम्भे कार्ये तद्-भाव-भावितः कुर्वन्न् अपि तथा एव स्यात् कृत्वा च निरपत्रपः

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
हि हि pos=i
पाप पाप pos=n,comp=y
समारम्भे समारम्भ pos=n,g=n,c=7,n=s
कार्ये कार्य pos=n,g=n,c=7,n=s
तद् तद् pos=n,comp=y
भाव भाव pos=n,comp=y
भावितः भावय् pos=va,g=m,c=1,n=s,f=part
कुर्वन्न् कृ pos=va,g=m,c=1,n=s,f=part
अपि अपि pos=i
तथा तथा pos=i
एव एव pos=i
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
कृत्वा कृ pos=vi
pos=i
निरपत्रपः निरपत्रप pos=a,g=m,c=1,n=s