Original

न हीदृशा गमिष्यन्ति नरकं पाण्डवर्षभ ।भ्रातॄनाश्वासयैतांस्त्वं सुहृदश्च परंतप ॥ २२ ॥

Segmented

न हि ईदृशाः गमिष्यन्ति नरकम् पाण्डव-ऋषभ भ्रातॄन् आश्वासय एतान् त्वम् सुहृदः च परंतप

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
ईदृशाः ईदृश pos=a,g=m,c=1,n=p
गमिष्यन्ति गम् pos=v,p=3,n=p,l=lrt
नरकम् नरक pos=n,g=n,c=2,n=s
पाण्डव पाण्डव pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
भ्रातॄन् भ्रातृ pos=n,g=m,c=2,n=p
आश्वासय आश्वासय् pos=v,p=2,n=s,l=lot
एतान् एतद् pos=n,g=m,c=2,n=p
त्वम् त्वद् pos=n,g=,c=1,n=s
सुहृदः सुहृद् pos=n,g=m,c=2,n=p
pos=i
परंतप परंतप pos=a,g=m,c=8,n=s