Original

तस्मात्संस्तम्भयात्मानं श्रुतवानसि पाण्डव ।देवैः पूर्वगतं मार्गमनुयातोऽसि भारत ॥ २१ ॥

Segmented

तस्मात् संस्तम्भय आत्मानम् श्रुतवान् असि पाण्डव देवैः पूर्व-गतम् मार्गम् अनुयातो ऽसि भारत

Analysis

Word Lemma Parse
तस्मात् तस्मात् pos=i
संस्तम्भय संस्तम्भय् pos=v,p=2,n=s,l=lot
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
श्रुतवान् श्रु pos=va,g=m,c=1,n=s,f=part
असि अस् pos=v,p=2,n=s,l=lat
पाण्डव पाण्डव pos=n,g=m,c=8,n=s
देवैः देव pos=n,g=m,c=3,n=p
पूर्व पूर्व pos=n,comp=y
गतम् गम् pos=va,g=m,c=2,n=s,f=part
मार्गम् मार्ग pos=n,g=m,c=2,n=s
अनुयातो अनुया pos=va,g=m,c=1,n=s,f=part
ऽसि अस् pos=v,p=2,n=s,l=lat
भारत भारत pos=n,g=m,c=8,n=s